Declension table of ?śivāṣṭapadī

Deva

FeminineSingularDualPlural
Nominativeśivāṣṭapadī śivāṣṭapadyau śivāṣṭapadyaḥ
Vocativeśivāṣṭapadi śivāṣṭapadyau śivāṣṭapadyaḥ
Accusativeśivāṣṭapadīm śivāṣṭapadyau śivāṣṭapadīḥ
Instrumentalśivāṣṭapadyā śivāṣṭapadībhyām śivāṣṭapadībhiḥ
Dativeśivāṣṭapadyai śivāṣṭapadībhyām śivāṣṭapadībhyaḥ
Ablativeśivāṣṭapadyāḥ śivāṣṭapadībhyām śivāṣṭapadībhyaḥ
Genitiveśivāṣṭapadyāḥ śivāṣṭapadyoḥ śivāṣṭapadīnām
Locativeśivāṣṭapadyām śivāṣṭapadyoḥ śivāṣṭapadīṣu

Compound śivāṣṭapadi - śivāṣṭapadī -

Adverb -śivāṣṭapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria