Declension table of ?śivāṣṭamūrtitattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśivāṣṭamūrtitattvaprakāśaḥ śivāṣṭamūrtitattvaprakāśau śivāṣṭamūrtitattvaprakāśāḥ
Vocativeśivāṣṭamūrtitattvaprakāśa śivāṣṭamūrtitattvaprakāśau śivāṣṭamūrtitattvaprakāśāḥ
Accusativeśivāṣṭamūrtitattvaprakāśam śivāṣṭamūrtitattvaprakāśau śivāṣṭamūrtitattvaprakāśān
Instrumentalśivāṣṭamūrtitattvaprakāśena śivāṣṭamūrtitattvaprakāśābhyām śivāṣṭamūrtitattvaprakāśaiḥ śivāṣṭamūrtitattvaprakāśebhiḥ
Dativeśivāṣṭamūrtitattvaprakāśāya śivāṣṭamūrtitattvaprakāśābhyām śivāṣṭamūrtitattvaprakāśebhyaḥ
Ablativeśivāṣṭamūrtitattvaprakāśāt śivāṣṭamūrtitattvaprakāśābhyām śivāṣṭamūrtitattvaprakāśebhyaḥ
Genitiveśivāṣṭamūrtitattvaprakāśasya śivāṣṭamūrtitattvaprakāśayoḥ śivāṣṭamūrtitattvaprakāśānām
Locativeśivāṣṭamūrtitattvaprakāśe śivāṣṭamūrtitattvaprakāśayoḥ śivāṣṭamūrtitattvaprakāśeṣu

Compound śivāṣṭamūrtitattvaprakāśa -

Adverb -śivāṣṭamūrtitattvaprakāśam -śivāṣṭamūrtitattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria