Declension table of ?śivāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeśivāṣṭakam śivāṣṭake śivāṣṭakāni
Vocativeśivāṣṭaka śivāṣṭake śivāṣṭakāni
Accusativeśivāṣṭakam śivāṣṭake śivāṣṭakāni
Instrumentalśivāṣṭakena śivāṣṭakābhyām śivāṣṭakaiḥ
Dativeśivāṣṭakāya śivāṣṭakābhyām śivāṣṭakebhyaḥ
Ablativeśivāṣṭakāt śivāṣṭakābhyām śivāṣṭakebhyaḥ
Genitiveśivāṣṭakasya śivāṣṭakayoḥ śivāṣṭakānām
Locativeśivāṣṭake śivāṣṭakayoḥ śivāṣṭakeṣu

Compound śivāṣṭaka -

Adverb -śivāṣṭakam -śivāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria