Declension table of ?śivāṇḍakalpa

Deva

MasculineSingularDualPlural
Nominativeśivāṇḍakalpaḥ śivāṇḍakalpau śivāṇḍakalpāḥ
Vocativeśivāṇḍakalpa śivāṇḍakalpau śivāṇḍakalpāḥ
Accusativeśivāṇḍakalpam śivāṇḍakalpau śivāṇḍakalpān
Instrumentalśivāṇḍakalpena śivāṇḍakalpābhyām śivāṇḍakalpaiḥ śivāṇḍakalpebhiḥ
Dativeśivāṇḍakalpāya śivāṇḍakalpābhyām śivāṇḍakalpebhyaḥ
Ablativeśivāṇḍakalpāt śivāṇḍakalpābhyām śivāṇḍakalpebhyaḥ
Genitiveśivāṇḍakalpasya śivāṇḍakalpayoḥ śivāṇḍakalpānām
Locativeśivāṇḍakalpe śivāṇḍakalpayoḥ śivāṇḍakalpeṣu

Compound śivāṇḍakalpa -

Adverb -śivāṇḍakalpam -śivāṇḍakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria