Declension table of ?śivaṣaḍakṣarastotra

Deva

NeuterSingularDualPlural
Nominativeśivaṣaḍakṣarastotram śivaṣaḍakṣarastotre śivaṣaḍakṣarastotrāṇi
Vocativeśivaṣaḍakṣarastotra śivaṣaḍakṣarastotre śivaṣaḍakṣarastotrāṇi
Accusativeśivaṣaḍakṣarastotram śivaṣaḍakṣarastotre śivaṣaḍakṣarastotrāṇi
Instrumentalśivaṣaḍakṣarastotreṇa śivaṣaḍakṣarastotrābhyām śivaṣaḍakṣarastotraiḥ
Dativeśivaṣaḍakṣarastotrāya śivaṣaḍakṣarastotrābhyām śivaṣaḍakṣarastotrebhyaḥ
Ablativeśivaṣaḍakṣarastotrāt śivaṣaḍakṣarastotrābhyām śivaṣaḍakṣarastotrebhyaḥ
Genitiveśivaṣaḍakṣarastotrasya śivaṣaḍakṣarastotrayoḥ śivaṣaḍakṣarastotrāṇām
Locativeśivaṣaḍakṣarastotre śivaṣaḍakṣarastotrayoḥ śivaṣaḍakṣarastotreṣu

Compound śivaṣaḍakṣarastotra -

Adverb -śivaṣaḍakṣarastotram -śivaṣaḍakṣarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria