Declension table of ?śivaṅkarī

Deva

FeminineSingularDualPlural
Nominativeśivaṅkarī śivaṅkaryau śivaṅkaryaḥ
Vocativeśivaṅkari śivaṅkaryau śivaṅkaryaḥ
Accusativeśivaṅkarīm śivaṅkaryau śivaṅkarīḥ
Instrumentalśivaṅkaryā śivaṅkarībhyām śivaṅkarībhiḥ
Dativeśivaṅkaryai śivaṅkarībhyām śivaṅkarībhyaḥ
Ablativeśivaṅkaryāḥ śivaṅkarībhyām śivaṅkarībhyaḥ
Genitiveśivaṅkaryāḥ śivaṅkaryoḥ śivaṅkarīṇām
Locativeśivaṅkaryām śivaṅkaryoḥ śivaṅkarīṣu

Compound śivaṅkari - śivaṅkarī -

Adverb -śivaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria