Declension table of ?śivaṅkara

Deva

MasculineSingularDualPlural
Nominativeśivaṅkaraḥ śivaṅkarau śivaṅkarāḥ
Vocativeśivaṅkara śivaṅkarau śivaṅkarāḥ
Accusativeśivaṅkaram śivaṅkarau śivaṅkarān
Instrumentalśivaṅkareṇa śivaṅkarābhyām śivaṅkaraiḥ śivaṅkarebhiḥ
Dativeśivaṅkarāya śivaṅkarābhyām śivaṅkarebhyaḥ
Ablativeśivaṅkarāt śivaṅkarābhyām śivaṅkarebhyaḥ
Genitiveśivaṅkarasya śivaṅkarayoḥ śivaṅkarāṇām
Locativeśivaṅkare śivaṅkarayoḥ śivaṅkareṣu

Compound śivaṅkara -

Adverb -śivaṅkaram -śivaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria