Declension table of śityoṣṭha

Deva

NeuterSingularDualPlural
Nominativeśityoṣṭham śityoṣṭhe śityoṣṭhāni
Vocativeśityoṣṭha śityoṣṭhe śityoṣṭhāni
Accusativeśityoṣṭham śityoṣṭhe śityoṣṭhāni
Instrumentalśityoṣṭhena śityoṣṭhābhyām śityoṣṭhaiḥ
Dativeśityoṣṭhāya śityoṣṭhābhyām śityoṣṭhebhyaḥ
Ablativeśityoṣṭhāt śityoṣṭhābhyām śityoṣṭhebhyaḥ
Genitiveśityoṣṭhasya śityoṣṭhayoḥ śityoṣṭhānām
Locativeśityoṣṭhe śityoṣṭhayoḥ śityoṣṭheṣu

Compound śityoṣṭha -

Adverb -śityoṣṭham -śityoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria