Declension table of śitipāda

Deva

NeuterSingularDualPlural
Nominativeśitipādam śitipāde śitipādāni
Vocativeśitipāda śitipāde śitipādāni
Accusativeśitipādam śitipāde śitipādāni
Instrumentalśitipādena śitipādābhyām śitipādaiḥ
Dativeśitipādāya śitipādābhyām śitipādebhyaḥ
Ablativeśitipādāt śitipādābhyām śitipādebhyaḥ
Genitiveśitipādasya śitipādayoḥ śitipādānām
Locativeśitipāde śitipādayoḥ śitipādeṣu

Compound śitipāda -

Adverb -śitipādam -śitipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria