Declension table of ?śitipāda

Deva

MasculineSingularDualPlural
Nominativeśitipādaḥ śitipādau śitipādāḥ
Vocativeśitipāda śitipādau śitipādāḥ
Accusativeśitipādam śitipādau śitipādān
Instrumentalśitipādena śitipādābhyām śitipādaiḥ śitipādebhiḥ
Dativeśitipādāya śitipādābhyām śitipādebhyaḥ
Ablativeśitipādāt śitipādābhyām śitipādebhyaḥ
Genitiveśitipādasya śitipādayoḥ śitipādānām
Locativeśitipāde śitipādayoḥ śitipādeṣu

Compound śitipāda -

Adverb -śitipādam -śitipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria