Declension table of ?śitipṛṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśitipṛṣṭhā śitipṛṣṭhe śitipṛṣṭhāḥ
Vocativeśitipṛṣṭhe śitipṛṣṭhe śitipṛṣṭhāḥ
Accusativeśitipṛṣṭhām śitipṛṣṭhe śitipṛṣṭhāḥ
Instrumentalśitipṛṣṭhayā śitipṛṣṭhābhyām śitipṛṣṭhābhiḥ
Dativeśitipṛṣṭhāyai śitipṛṣṭhābhyām śitipṛṣṭhābhyaḥ
Ablativeśitipṛṣṭhāyāḥ śitipṛṣṭhābhyām śitipṛṣṭhābhyaḥ
Genitiveśitipṛṣṭhāyāḥ śitipṛṣṭhayoḥ śitipṛṣṭhānām
Locativeśitipṛṣṭhāyām śitipṛṣṭhayoḥ śitipṛṣṭhāsu

Adverb -śitipṛṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria