Declension table of ?śitipṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeśitipṛṣṭham śitipṛṣṭhe śitipṛṣṭhāni
Vocativeśitipṛṣṭha śitipṛṣṭhe śitipṛṣṭhāni
Accusativeśitipṛṣṭham śitipṛṣṭhe śitipṛṣṭhāni
Instrumentalśitipṛṣṭhena śitipṛṣṭhābhyām śitipṛṣṭhaiḥ
Dativeśitipṛṣṭhāya śitipṛṣṭhābhyām śitipṛṣṭhebhyaḥ
Ablativeśitipṛṣṭhāt śitipṛṣṭhābhyām śitipṛṣṭhebhyaḥ
Genitiveśitipṛṣṭhasya śitipṛṣṭhayoḥ śitipṛṣṭhānām
Locativeśitipṛṣṭhe śitipṛṣṭhayoḥ śitipṛṣṭheṣu

Compound śitipṛṣṭha -

Adverb -śitipṛṣṭham -śitipṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria