Declension table of ?śitimāṃsa

Deva

NeuterSingularDualPlural
Nominativeśitimāṃsam śitimāṃse śitimāṃsāni
Vocativeśitimāṃsa śitimāṃse śitimāṃsāni
Accusativeśitimāṃsam śitimāṃse śitimāṃsāni
Instrumentalśitimāṃsena śitimāṃsābhyām śitimāṃsaiḥ
Dativeśitimāṃsāya śitimāṃsābhyām śitimāṃsebhyaḥ
Ablativeśitimāṃsāt śitimāṃsābhyām śitimāṃsebhyaḥ
Genitiveśitimāṃsasya śitimāṃsayoḥ śitimāṃsānām
Locativeśitimāṃse śitimāṃsayoḥ śitimāṃseṣu

Compound śitimāṃsa -

Adverb -śitimāṃsam -śitimāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria