Declension table of śitilalāṭā

Deva

FeminineSingularDualPlural
Nominativeśitilalāṭā śitilalāṭe śitilalāṭāḥ
Vocativeśitilalāṭe śitilalāṭe śitilalāṭāḥ
Accusativeśitilalāṭām śitilalāṭe śitilalāṭāḥ
Instrumentalśitilalāṭayā śitilalāṭābhyām śitilalāṭābhiḥ
Dativeśitilalāṭāyai śitilalāṭābhyām śitilalāṭābhyaḥ
Ablativeśitilalāṭāyāḥ śitilalāṭābhyām śitilalāṭābhyaḥ
Genitiveśitilalāṭāyāḥ śitilalāṭayoḥ śitilalāṭānām
Locativeśitilalāṭāyām śitilalāṭayoḥ śitilalāṭāsu

Adverb -śitilalāṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria