Declension table of śitikakṣa

Deva

MasculineSingularDualPlural
Nominativeśitikakṣaḥ śitikakṣau śitikakṣāḥ
Vocativeśitikakṣa śitikakṣau śitikakṣāḥ
Accusativeśitikakṣam śitikakṣau śitikakṣān
Instrumentalśitikakṣeṇa śitikakṣābhyām śitikakṣaiḥ
Dativeśitikakṣāya śitikakṣābhyām śitikakṣebhyaḥ
Ablativeśitikakṣāt śitikakṣābhyām śitikakṣebhyaḥ
Genitiveśitikakṣasya śitikakṣayoḥ śitikakṣāṇām
Locativeśitikakṣe śitikakṣayoḥ śitikakṣeṣu

Compound śitikakṣa -

Adverb -śitikakṣam -śitikakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria