Declension table of śitikaṇṭhīyaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativeśitikaṇṭhīyaṭippaṇī śitikaṇṭhīyaṭippaṇyau śitikaṇṭhīyaṭippaṇyaḥ
Vocativeśitikaṇṭhīyaṭippaṇi śitikaṇṭhīyaṭippaṇyau śitikaṇṭhīyaṭippaṇyaḥ
Accusativeśitikaṇṭhīyaṭippaṇīm śitikaṇṭhīyaṭippaṇyau śitikaṇṭhīyaṭippaṇīḥ
Instrumentalśitikaṇṭhīyaṭippaṇyā śitikaṇṭhīyaṭippaṇībhyām śitikaṇṭhīyaṭippaṇībhiḥ
Dativeśitikaṇṭhīyaṭippaṇyai śitikaṇṭhīyaṭippaṇībhyām śitikaṇṭhīyaṭippaṇībhyaḥ
Ablativeśitikaṇṭhīyaṭippaṇyāḥ śitikaṇṭhīyaṭippaṇībhyām śitikaṇṭhīyaṭippaṇībhyaḥ
Genitiveśitikaṇṭhīyaṭippaṇyāḥ śitikaṇṭhīyaṭippaṇyoḥ śitikaṇṭhīyaṭippaṇīnām
Locativeśitikaṇṭhīyaṭippaṇyām śitikaṇṭhīyaṭippaṇyoḥ śitikaṇṭhīyaṭippaṇīṣu

Compound śitikaṇṭhīyaṭippaṇi - śitikaṇṭhīyaṭippaṇī -

Adverb -śitikaṇṭhīyaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria