Declension table of ?śitikaṇṭharāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeśitikaṇṭharāmāyaṇam śitikaṇṭharāmāyaṇe śitikaṇṭharāmāyaṇāni
Vocativeśitikaṇṭharāmāyaṇa śitikaṇṭharāmāyaṇe śitikaṇṭharāmāyaṇāni
Accusativeśitikaṇṭharāmāyaṇam śitikaṇṭharāmāyaṇe śitikaṇṭharāmāyaṇāni
Instrumentalśitikaṇṭharāmāyaṇena śitikaṇṭharāmāyaṇābhyām śitikaṇṭharāmāyaṇaiḥ
Dativeśitikaṇṭharāmāyaṇāya śitikaṇṭharāmāyaṇābhyām śitikaṇṭharāmāyaṇebhyaḥ
Ablativeśitikaṇṭharāmāyaṇāt śitikaṇṭharāmāyaṇābhyām śitikaṇṭharāmāyaṇebhyaḥ
Genitiveśitikaṇṭharāmāyaṇasya śitikaṇṭharāmāyaṇayoḥ śitikaṇṭharāmāyaṇānām
Locativeśitikaṇṭharāmāyaṇe śitikaṇṭharāmāyaṇayoḥ śitikaṇṭharāmāyaṇeṣu

Compound śitikaṇṭharāmāyaṇa -

Adverb -śitikaṇṭharāmāyaṇam -śitikaṇṭharāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria