Declension table of ?śitikaṇṭhakā

Deva

FeminineSingularDualPlural
Nominativeśitikaṇṭhakā śitikaṇṭhake śitikaṇṭhakāḥ
Vocativeśitikaṇṭhake śitikaṇṭhake śitikaṇṭhakāḥ
Accusativeśitikaṇṭhakām śitikaṇṭhake śitikaṇṭhakāḥ
Instrumentalśitikaṇṭhakayā śitikaṇṭhakābhyām śitikaṇṭhakābhiḥ
Dativeśitikaṇṭhakāyai śitikaṇṭhakābhyām śitikaṇṭhakābhyaḥ
Ablativeśitikaṇṭhakāyāḥ śitikaṇṭhakābhyām śitikaṇṭhakābhyaḥ
Genitiveśitikaṇṭhakāyāḥ śitikaṇṭhakayoḥ śitikaṇṭhakānām
Locativeśitikaṇṭhakāyām śitikaṇṭhakayoḥ śitikaṇṭhakāsu

Adverb -śitikaṇṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria