Declension table of ?śitikaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativeśitikaṇṭhakaḥ śitikaṇṭhakau śitikaṇṭhakāḥ
Vocativeśitikaṇṭhaka śitikaṇṭhakau śitikaṇṭhakāḥ
Accusativeśitikaṇṭhakam śitikaṇṭhakau śitikaṇṭhakān
Instrumentalśitikaṇṭhakena śitikaṇṭhakābhyām śitikaṇṭhakaiḥ śitikaṇṭhakebhiḥ
Dativeśitikaṇṭhakāya śitikaṇṭhakābhyām śitikaṇṭhakebhyaḥ
Ablativeśitikaṇṭhakāt śitikaṇṭhakābhyām śitikaṇṭhakebhyaḥ
Genitiveśitikaṇṭhakasya śitikaṇṭhakayoḥ śitikaṇṭhakānām
Locativeśitikaṇṭhake śitikaṇṭhakayoḥ śitikaṇṭhakeṣu

Compound śitikaṇṭhaka -

Adverb -śitikaṇṭhakam -śitikaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria