Declension table of ?śitikaṇṭhā

Deva

FeminineSingularDualPlural
Nominativeśitikaṇṭhā śitikaṇṭhe śitikaṇṭhāḥ
Vocativeśitikaṇṭhe śitikaṇṭhe śitikaṇṭhāḥ
Accusativeśitikaṇṭhām śitikaṇṭhe śitikaṇṭhāḥ
Instrumentalśitikaṇṭhayā śitikaṇṭhābhyām śitikaṇṭhābhiḥ
Dativeśitikaṇṭhāyai śitikaṇṭhābhyām śitikaṇṭhābhyaḥ
Ablativeśitikaṇṭhāyāḥ śitikaṇṭhābhyām śitikaṇṭhābhyaḥ
Genitiveśitikaṇṭhāyāḥ śitikaṇṭhayoḥ śitikaṇṭhānām
Locativeśitikaṇṭhāyām śitikaṇṭhayoḥ śitikaṇṭhāsu

Adverb -śitikaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria