Declension table of ?śitikaṇṭha

Deva

NeuterSingularDualPlural
Nominativeśitikaṇṭham śitikaṇṭhe śitikaṇṭhāni
Vocativeśitikaṇṭha śitikaṇṭhe śitikaṇṭhāni
Accusativeśitikaṇṭham śitikaṇṭhe śitikaṇṭhāni
Instrumentalśitikaṇṭhena śitikaṇṭhābhyām śitikaṇṭhaiḥ
Dativeśitikaṇṭhāya śitikaṇṭhābhyām śitikaṇṭhebhyaḥ
Ablativeśitikaṇṭhāt śitikaṇṭhābhyām śitikaṇṭhebhyaḥ
Genitiveśitikaṇṭhasya śitikaṇṭhayoḥ śitikaṇṭhānām
Locativeśitikaṇṭhe śitikaṇṭhayoḥ śitikaṇṭheṣu

Compound śitikaṇṭha -

Adverb -śitikaṇṭham -śitikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria