Declension table of śitikaṇṭha

Deva

MasculineSingularDualPlural
Nominativeśitikaṇṭhaḥ śitikaṇṭhau śitikaṇṭhāḥ
Vocativeśitikaṇṭha śitikaṇṭhau śitikaṇṭhāḥ
Accusativeśitikaṇṭham śitikaṇṭhau śitikaṇṭhān
Instrumentalśitikaṇṭhena śitikaṇṭhābhyām śitikaṇṭhaiḥ
Dativeśitikaṇṭhāya śitikaṇṭhābhyām śitikaṇṭhebhyaḥ
Ablativeśitikaṇṭhāt śitikaṇṭhābhyām śitikaṇṭhebhyaḥ
Genitiveśitikaṇṭhasya śitikaṇṭhayoḥ śitikaṇṭhānām
Locativeśitikaṇṭhe śitikaṇṭhayoḥ śitikaṇṭheṣu

Compound śitikaṇṭha -

Adverb -śitikaṇṭham -śitikaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria