Declension table of śitiṅga

Deva

MasculineSingularDualPlural
Nominativeśitiṅgaḥ śitiṅgau śitiṅgāḥ
Vocativeśitiṅga śitiṅgau śitiṅgāḥ
Accusativeśitiṅgam śitiṅgau śitiṅgān
Instrumentalśitiṅgena śitiṅgābhyām śitiṅgaiḥ
Dativeśitiṅgāya śitiṅgābhyām śitiṅgebhyaḥ
Ablativeśitiṅgāt śitiṅgābhyām śitiṅgebhyaḥ
Genitiveśitiṅgasya śitiṅgayoḥ śitiṅgānām
Locativeśitiṅge śitiṅgayoḥ śitiṅgeṣu

Compound śitiṅga -

Adverb -śitiṅgam -śitiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria