Declension table of ?śiticchada

Deva

MasculineSingularDualPlural
Nominativeśiticchadaḥ śiticchadau śiticchadāḥ
Vocativeśiticchada śiticchadau śiticchadāḥ
Accusativeśiticchadam śiticchadau śiticchadān
Instrumentalśiticchadena śiticchadābhyām śiticchadaiḥ śiticchadebhiḥ
Dativeśiticchadāya śiticchadābhyām śiticchadebhyaḥ
Ablativeśiticchadāt śiticchadābhyām śiticchadebhyaḥ
Genitiveśiticchadasya śiticchadayoḥ śiticchadānām
Locativeśiticchade śiticchadayoḥ śiticchadeṣu

Compound śiticchada -

Adverb -śiticchadam -śiticchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria