Declension table of śitibāhu

Deva

MasculineSingularDualPlural
Nominativeśitibāhuḥ śitibāhū śitibāhavaḥ
Vocativeśitibāho śitibāhū śitibāhavaḥ
Accusativeśitibāhum śitibāhū śitibāhūn
Instrumentalśitibāhunā śitibāhubhyām śitibāhubhiḥ
Dativeśitibāhave śitibāhubhyām śitibāhubhyaḥ
Ablativeśitibāhoḥ śitibāhubhyām śitibāhubhyaḥ
Genitiveśitibāhoḥ śitibāhvoḥ śitibāhūnām
Locativeśitibāhau śitibāhvoḥ śitibāhuṣu

Compound śitibāhu -

Adverb -śitibāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria