Declension table of ?śithilitamṛṇālā

Deva

FeminineSingularDualPlural
Nominativeśithilitamṛṇālā śithilitamṛṇāle śithilitamṛṇālāḥ
Vocativeśithilitamṛṇāle śithilitamṛṇāle śithilitamṛṇālāḥ
Accusativeśithilitamṛṇālām śithilitamṛṇāle śithilitamṛṇālāḥ
Instrumentalśithilitamṛṇālayā śithilitamṛṇālābhyām śithilitamṛṇālābhiḥ
Dativeśithilitamṛṇālāyai śithilitamṛṇālābhyām śithilitamṛṇālābhyaḥ
Ablativeśithilitamṛṇālāyāḥ śithilitamṛṇālābhyām śithilitamṛṇālābhyaḥ
Genitiveśithilitamṛṇālāyāḥ śithilitamṛṇālayoḥ śithilitamṛṇālānām
Locativeśithilitamṛṇālāyām śithilitamṛṇālayoḥ śithilitamṛṇālāsu

Adverb -śithilitamṛṇālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria