Declension table of ?śithilitamṛṇāla

Deva

NeuterSingularDualPlural
Nominativeśithilitamṛṇālam śithilitamṛṇāle śithilitamṛṇālāni
Vocativeśithilitamṛṇāla śithilitamṛṇāle śithilitamṛṇālāni
Accusativeśithilitamṛṇālam śithilitamṛṇāle śithilitamṛṇālāni
Instrumentalśithilitamṛṇālena śithilitamṛṇālābhyām śithilitamṛṇālaiḥ
Dativeśithilitamṛṇālāya śithilitamṛṇālābhyām śithilitamṛṇālebhyaḥ
Ablativeśithilitamṛṇālāt śithilitamṛṇālābhyām śithilitamṛṇālebhyaḥ
Genitiveśithilitamṛṇālasya śithilitamṛṇālayoḥ śithilitamṛṇālānām
Locativeśithilitamṛṇāle śithilitamṛṇālayoḥ śithilitamṛṇāleṣu

Compound śithilitamṛṇāla -

Adverb -śithilitamṛṇālam -śithilitamṛṇālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria