Declension table of ?śithilitajya

Deva

NeuterSingularDualPlural
Nominativeśithilitajyam śithilitajye śithilitajyāni
Vocativeśithilitajya śithilitajye śithilitajyāni
Accusativeśithilitajyam śithilitajye śithilitajyāni
Instrumentalśithilitajyena śithilitajyābhyām śithilitajyaiḥ
Dativeśithilitajyāya śithilitajyābhyām śithilitajyebhyaḥ
Ablativeśithilitajyāt śithilitajyābhyām śithilitajyebhyaḥ
Genitiveśithilitajyasya śithilitajyayoḥ śithilitajyānām
Locativeśithilitajye śithilitajyayoḥ śithilitajyeṣu

Compound śithilitajya -

Adverb -śithilitajyam -śithilitajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria