Declension table of ?śithilīśānti

Deva

FeminineSingularDualPlural
Nominativeśithilīśāntiḥ śithilīśāntī śithilīśāntayaḥ
Vocativeśithilīśānte śithilīśāntī śithilīśāntayaḥ
Accusativeśithilīśāntim śithilīśāntī śithilīśāntīḥ
Instrumentalśithilīśāntyā śithilīśāntibhyām śithilīśāntibhiḥ
Dativeśithilīśāntyai śithilīśāntaye śithilīśāntibhyām śithilīśāntibhyaḥ
Ablativeśithilīśāntyāḥ śithilīśānteḥ śithilīśāntibhyām śithilīśāntibhyaḥ
Genitiveśithilīśāntyāḥ śithilīśānteḥ śithilīśāntyoḥ śithilīśāntīnām
Locativeśithilīśāntyām śithilīśāntau śithilīśāntyoḥ śithilīśāntiṣu

Compound śithilīśānti -

Adverb -śithilīśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria