Declension table of ?śithilīkṛta

Deva

NeuterSingularDualPlural
Nominativeśithilīkṛtam śithilīkṛte śithilīkṛtāni
Vocativeśithilīkṛta śithilīkṛte śithilīkṛtāni
Accusativeśithilīkṛtam śithilīkṛte śithilīkṛtāni
Instrumentalśithilīkṛtena śithilīkṛtābhyām śithilīkṛtaiḥ
Dativeśithilīkṛtāya śithilīkṛtābhyām śithilīkṛtebhyaḥ
Ablativeśithilīkṛtāt śithilīkṛtābhyām śithilīkṛtebhyaḥ
Genitiveśithilīkṛtasya śithilīkṛtayoḥ śithilīkṛtānām
Locativeśithilīkṛte śithilīkṛtayoḥ śithilīkṛteṣu

Compound śithilīkṛta -

Adverb -śithilīkṛtam -śithilīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria