Declension table of śithilībhūtā

Deva

FeminineSingularDualPlural
Nominativeśithilībhūtā śithilībhūte śithilībhūtāḥ
Vocativeśithilībhūte śithilībhūte śithilībhūtāḥ
Accusativeśithilībhūtām śithilībhūte śithilībhūtāḥ
Instrumentalśithilībhūtayā śithilībhūtābhyām śithilībhūtābhiḥ
Dativeśithilībhūtāyai śithilībhūtābhyām śithilībhūtābhyaḥ
Ablativeśithilībhūtāyāḥ śithilībhūtābhyām śithilībhūtābhyaḥ
Genitiveśithilībhūtāyāḥ śithilībhūtayoḥ śithilībhūtānām
Locativeśithilībhūtāyām śithilībhūtayoḥ śithilībhūtāsu

Adverb -śithilībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria