Declension table of ?śithilībhūta

Deva

NeuterSingularDualPlural
Nominativeśithilībhūtam śithilībhūte śithilībhūtāni
Vocativeśithilībhūta śithilībhūte śithilībhūtāni
Accusativeśithilībhūtam śithilībhūte śithilībhūtāni
Instrumentalśithilībhūtena śithilībhūtābhyām śithilībhūtaiḥ
Dativeśithilībhūtāya śithilībhūtābhyām śithilībhūtebhyaḥ
Ablativeśithilībhūtāt śithilībhūtābhyām śithilībhūtebhyaḥ
Genitiveśithilībhūtasya śithilībhūtayoḥ śithilībhūtānām
Locativeśithilībhūte śithilībhūtayoḥ śithilībhūteṣu

Compound śithilībhūta -

Adverb -śithilībhūtam -śithilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria