Declension table of śithilībhūta

Deva

MasculineSingularDualPlural
Nominativeśithilībhūtaḥ śithilībhūtau śithilībhūtāḥ
Vocativeśithilībhūta śithilībhūtau śithilībhūtāḥ
Accusativeśithilībhūtam śithilībhūtau śithilībhūtān
Instrumentalśithilībhūtena śithilībhūtābhyām śithilībhūtaiḥ
Dativeśithilībhūtāya śithilībhūtābhyām śithilībhūtebhyaḥ
Ablativeśithilībhūtāt śithilībhūtābhyām śithilībhūtebhyaḥ
Genitiveśithilībhūtasya śithilībhūtayoḥ śithilībhūtānām
Locativeśithilībhūte śithilībhūtayoḥ śithilībhūteṣu

Compound śithilībhūta -

Adverb -śithilībhūtam -śithilībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria