Declension table of ?śithilapīḍitatā

Deva

FeminineSingularDualPlural
Nominativeśithilapīḍitatā śithilapīḍitate śithilapīḍitatāḥ
Vocativeśithilapīḍitate śithilapīḍitate śithilapīḍitatāḥ
Accusativeśithilapīḍitatām śithilapīḍitate śithilapīḍitatāḥ
Instrumentalśithilapīḍitatayā śithilapīḍitatābhyām śithilapīḍitatābhiḥ
Dativeśithilapīḍitatāyai śithilapīḍitatābhyām śithilapīḍitatābhyaḥ
Ablativeśithilapīḍitatāyāḥ śithilapīḍitatābhyām śithilapīḍitatābhyaḥ
Genitiveśithilapīḍitatāyāḥ śithilapīḍitatayoḥ śithilapīḍitatānām
Locativeśithilapīḍitatāyām śithilapīḍitatayoḥ śithilapīḍitatāsu

Adverb -śithilapīḍitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria