Declension table of ?śitāman

Deva

NeuterSingularDualPlural
Nominativeśitāma śitāmnī śitāmāni
Vocativeśitāman śitāma śitāmnī śitāmāni
Accusativeśitāma śitāmnī śitāmāni
Instrumentalśitāmnā śitāmabhyām śitāmabhiḥ
Dativeśitāmne śitāmabhyām śitāmabhyaḥ
Ablativeśitāmnaḥ śitāmabhyām śitāmabhyaḥ
Genitiveśitāmnaḥ śitāmnoḥ śitāmnām
Locativeśitāmni śitāmani śitāmnoḥ śitāmasu

Compound śitāma -

Adverb -śitāma -śitāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria