Declension table of ?śiroveṣṭana

Deva

NeuterSingularDualPlural
Nominativeśiroveṣṭanam śiroveṣṭane śiroveṣṭanāni
Vocativeśiroveṣṭana śiroveṣṭane śiroveṣṭanāni
Accusativeśiroveṣṭanam śiroveṣṭane śiroveṣṭanāni
Instrumentalśiroveṣṭanena śiroveṣṭanābhyām śiroveṣṭanaiḥ
Dativeśiroveṣṭanāya śiroveṣṭanābhyām śiroveṣṭanebhyaḥ
Ablativeśiroveṣṭanāt śiroveṣṭanābhyām śiroveṣṭanebhyaḥ
Genitiveśiroveṣṭanasya śiroveṣṭanayoḥ śiroveṣṭanānām
Locativeśiroveṣṭane śiroveṣṭanayoḥ śiroveṣṭaneṣu

Compound śiroveṣṭana -

Adverb -śiroveṣṭanam -śiroveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria