Declension table of śiroveṣṭa

Deva

MasculineSingularDualPlural
Nominativeśiroveṣṭaḥ śiroveṣṭau śiroveṣṭāḥ
Vocativeśiroveṣṭa śiroveṣṭau śiroveṣṭāḥ
Accusativeśiroveṣṭam śiroveṣṭau śiroveṣṭān
Instrumentalśiroveṣṭena śiroveṣṭābhyām śiroveṣṭaiḥ
Dativeśiroveṣṭāya śiroveṣṭābhyām śiroveṣṭebhyaḥ
Ablativeśiroveṣṭāt śiroveṣṭābhyām śiroveṣṭebhyaḥ
Genitiveśiroveṣṭasya śiroveṣṭayoḥ śiroveṣṭānām
Locativeśiroveṣṭe śiroveṣṭayoḥ śiroveṣṭeṣu

Compound śiroveṣṭa -

Adverb -śiroveṣṭam -śiroveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria