Declension table of ?śirovasti

Deva

MasculineSingularDualPlural
Nominativeśirovastiḥ śirovastī śirovastayaḥ
Vocativeśirovaste śirovastī śirovastayaḥ
Accusativeśirovastim śirovastī śirovastīn
Instrumentalśirovastinā śirovastibhyām śirovastibhiḥ
Dativeśirovastaye śirovastibhyām śirovastibhyaḥ
Ablativeśirovasteḥ śirovastibhyām śirovastibhyaḥ
Genitiveśirovasteḥ śirovastyoḥ śirovastīnām
Locativeśirovastau śirovastyoḥ śirovastiṣu

Compound śirovasti -

Adverb -śirovasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria