Declension table of śirovāhyā

Deva

FeminineSingularDualPlural
Nominativeśirovāhyā śirovāhye śirovāhyāḥ
Vocativeśirovāhye śirovāhye śirovāhyāḥ
Accusativeśirovāhyām śirovāhye śirovāhyāḥ
Instrumentalśirovāhyayā śirovāhyābhyām śirovāhyābhiḥ
Dativeśirovāhyāyai śirovāhyābhyām śirovāhyābhyaḥ
Ablativeśirovāhyāyāḥ śirovāhyābhyām śirovāhyābhyaḥ
Genitiveśirovāhyāyāḥ śirovāhyayoḥ śirovāhyāṇām
Locativeśirovāhyāyām śirovāhyayoḥ śirovāhyāsu

Adverb -śirovāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria