Declension table of ?śirovāhya

Deva

MasculineSingularDualPlural
Nominativeśirovāhyaḥ śirovāhyau śirovāhyāḥ
Vocativeśirovāhya śirovāhyau śirovāhyāḥ
Accusativeśirovāhyam śirovāhyau śirovāhyān
Instrumentalśirovāhyeṇa śirovāhyābhyām śirovāhyaiḥ śirovāhyebhiḥ
Dativeśirovāhyāya śirovāhyābhyām śirovāhyebhyaḥ
Ablativeśirovāhyāt śirovāhyābhyām śirovāhyebhyaḥ
Genitiveśirovāhyasya śirovāhyayoḥ śirovāhyāṇām
Locativeśirovāhye śirovāhyayoḥ śirovāhyeṣu

Compound śirovāhya -

Adverb -śirovāhyam -śirovāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria