Declension table of ?śirovṛttaphala

Deva

MasculineSingularDualPlural
Nominativeśirovṛttaphalaḥ śirovṛttaphalau śirovṛttaphalāḥ
Vocativeśirovṛttaphala śirovṛttaphalau śirovṛttaphalāḥ
Accusativeśirovṛttaphalam śirovṛttaphalau śirovṛttaphalān
Instrumentalśirovṛttaphalena śirovṛttaphalābhyām śirovṛttaphalaiḥ śirovṛttaphalebhiḥ
Dativeśirovṛttaphalāya śirovṛttaphalābhyām śirovṛttaphalebhyaḥ
Ablativeśirovṛttaphalāt śirovṛttaphalābhyām śirovṛttaphalebhyaḥ
Genitiveśirovṛttaphalasya śirovṛttaphalayoḥ śirovṛttaphalānām
Locativeśirovṛttaphale śirovṛttaphalayoḥ śirovṛttaphaleṣu

Compound śirovṛttaphala -

Adverb -śirovṛttaphalam -śirovṛttaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria