Declension table of śirovṛtta

Deva

NeuterSingularDualPlural
Nominativeśirovṛttam śirovṛtte śirovṛttāni
Vocativeśirovṛtta śirovṛtte śirovṛttāni
Accusativeśirovṛttam śirovṛtte śirovṛttāni
Instrumentalśirovṛttena śirovṛttābhyām śirovṛttaiḥ
Dativeśirovṛttāya śirovṛttābhyām śirovṛttebhyaḥ
Ablativeśirovṛttāt śirovṛttābhyām śirovṛttebhyaḥ
Genitiveśirovṛttasya śirovṛttayoḥ śirovṛttānām
Locativeśirovṛtte śirovṛttayoḥ śirovṛtteṣu

Compound śirovṛtta -

Adverb -śirovṛttam -śirovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria