Declension table of ?śirovṛtta

Deva

NeuterSingularDualPlural
Nominativeśirovṛttam śirovṛtte śirovṛttāni
Vocativeśirovṛtta śirovṛtte śirovṛttāni
Accusativeśirovṛttam śirovṛtte śirovṛttāni
Instrumentalśirovṛttena śirovṛttābhyām śirovṛttaiḥ
Dativeśirovṛttāya śirovṛttābhyām śirovṛttebhyaḥ
Ablativeśirovṛttāt śirovṛttābhyām śirovṛttebhyaḥ
Genitiveśirovṛttasya śirovṛttayoḥ śirovṛttānām
Locativeśirovṛtte śirovṛttayoḥ śirovṛtteṣu

Compound śirovṛtta -

Adverb -śirovṛttam -śirovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria