Declension table of ?śiropasthāyin

Deva

MasculineSingularDualPlural
Nominativeśiropasthāyī śiropasthāyinau śiropasthāyinaḥ
Vocativeśiropasthāyin śiropasthāyinau śiropasthāyinaḥ
Accusativeśiropasthāyinam śiropasthāyinau śiropasthāyinaḥ
Instrumentalśiropasthāyinā śiropasthāyibhyām śiropasthāyibhiḥ
Dativeśiropasthāyine śiropasthāyibhyām śiropasthāyibhyaḥ
Ablativeśiropasthāyinaḥ śiropasthāyibhyām śiropasthāyibhyaḥ
Genitiveśiropasthāyinaḥ śiropasthāyinoḥ śiropasthāyinām
Locativeśiropasthāyini śiropasthāyinoḥ śiropasthāyiṣu

Compound śiropasthāyi -

Adverb -śiropasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria