Declension table of śiromātrāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativeśiromātrāvaśeṣaḥ śiromātrāvaśeṣau śiromātrāvaśeṣāḥ
Vocativeśiromātrāvaśeṣa śiromātrāvaśeṣau śiromātrāvaśeṣāḥ
Accusativeśiromātrāvaśeṣam śiromātrāvaśeṣau śiromātrāvaśeṣān
Instrumentalśiromātrāvaśeṣeṇa śiromātrāvaśeṣābhyām śiromātrāvaśeṣaiḥ
Dativeśiromātrāvaśeṣāya śiromātrāvaśeṣābhyām śiromātrāvaśeṣebhyaḥ
Ablativeśiromātrāvaśeṣāt śiromātrāvaśeṣābhyām śiromātrāvaśeṣebhyaḥ
Genitiveśiromātrāvaśeṣasya śiromātrāvaśeṣayoḥ śiromātrāvaśeṣāṇām
Locativeśiromātrāvaśeṣe śiromātrāvaśeṣayoḥ śiromātrāvaśeṣeṣu

Compound śiromātrāvaśeṣa -

Adverb -śiromātrāvaśeṣam -śiromātrāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria