Declension table of ?śiromaṇitā

Deva

FeminineSingularDualPlural
Nominativeśiromaṇitā śiromaṇite śiromaṇitāḥ
Vocativeśiromaṇite śiromaṇite śiromaṇitāḥ
Accusativeśiromaṇitām śiromaṇite śiromaṇitāḥ
Instrumentalśiromaṇitayā śiromaṇitābhyām śiromaṇitābhiḥ
Dativeśiromaṇitāyai śiromaṇitābhyām śiromaṇitābhyaḥ
Ablativeśiromaṇitāyāḥ śiromaṇitābhyām śiromaṇitābhyaḥ
Genitiveśiromaṇitāyāḥ śiromaṇitayoḥ śiromaṇitānām
Locativeśiromaṇitāyām śiromaṇitayoḥ śiromaṇitāsu

Adverb -śiromaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria