Declension table of śiromaṇibhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeśiromaṇibhaṭṭācāryaḥ śiromaṇibhaṭṭācāryau śiromaṇibhaṭṭācāryāḥ
Vocativeśiromaṇibhaṭṭācārya śiromaṇibhaṭṭācāryau śiromaṇibhaṭṭācāryāḥ
Accusativeśiromaṇibhaṭṭācāryam śiromaṇibhaṭṭācāryau śiromaṇibhaṭṭācāryān
Instrumentalśiromaṇibhaṭṭācāryeṇa śiromaṇibhaṭṭācāryābhyām śiromaṇibhaṭṭācāryaiḥ
Dativeśiromaṇibhaṭṭācāryāya śiromaṇibhaṭṭācāryābhyām śiromaṇibhaṭṭācāryebhyaḥ
Ablativeśiromaṇibhaṭṭācāryāt śiromaṇibhaṭṭācāryābhyām śiromaṇibhaṭṭācāryebhyaḥ
Genitiveśiromaṇibhaṭṭācāryasya śiromaṇibhaṭṭācāryayoḥ śiromaṇibhaṭṭācāryāṇām
Locativeśiromaṇibhaṭṭācārye śiromaṇibhaṭṭācāryayoḥ śiromaṇibhaṭṭācāryeṣu

Compound śiromaṇibhaṭṭācārya -

Adverb -śiromaṇibhaṭṭācāryam -śiromaṇibhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria