Declension table of ?śirohṛtkamala

Deva

NeuterSingularDualPlural
Nominativeśirohṛtkamalam śirohṛtkamale śirohṛtkamalāni
Vocativeśirohṛtkamala śirohṛtkamale śirohṛtkamalāni
Accusativeśirohṛtkamalam śirohṛtkamale śirohṛtkamalāni
Instrumentalśirohṛtkamalena śirohṛtkamalābhyām śirohṛtkamalaiḥ
Dativeśirohṛtkamalāya śirohṛtkamalābhyām śirohṛtkamalebhyaḥ
Ablativeśirohṛtkamalāt śirohṛtkamalābhyām śirohṛtkamalebhyaḥ
Genitiveśirohṛtkamalasya śirohṛtkamalayoḥ śirohṛtkamalānām
Locativeśirohṛtkamale śirohṛtkamalayoḥ śirohṛtkamaleṣu

Compound śirohṛtkamala -

Adverb -śirohṛtkamalam -śirohṛtkamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria