Declension table of ?śiroghāta

Deva

MasculineSingularDualPlural
Nominativeśiroghātaḥ śiroghātau śiroghātāḥ
Vocativeśiroghāta śiroghātau śiroghātāḥ
Accusativeśiroghātam śiroghātau śiroghātān
Instrumentalśiroghātena śiroghātābhyām śiroghātaiḥ śiroghātebhiḥ
Dativeśiroghātāya śiroghātābhyām śiroghātebhyaḥ
Ablativeśiroghātāt śiroghātābhyām śiroghātebhyaḥ
Genitiveśiroghātasya śiroghātayoḥ śiroghātānām
Locativeśiroghāte śiroghātayoḥ śiroghāteṣu

Compound śiroghāta -

Adverb -śiroghātam -śiroghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria