Declension table of ?śirogada

Deva

MasculineSingularDualPlural
Nominativeśirogadaḥ śirogadau śirogadāḥ
Vocativeśirogada śirogadau śirogadāḥ
Accusativeśirogadam śirogadau śirogadān
Instrumentalśirogadena śirogadābhyām śirogadaiḥ śirogadebhiḥ
Dativeśirogadāya śirogadābhyām śirogadebhyaḥ
Ablativeśirogadāt śirogadābhyām śirogadebhyaḥ
Genitiveśirogadasya śirogadayoḥ śirogadānām
Locativeśirogade śirogadayoḥ śirogadeṣu

Compound śirogada -

Adverb -śirogadam -śirogadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria