Declension table of ?śirodhūnana

Deva

NeuterSingularDualPlural
Nominativeśirodhūnanam śirodhūnane śirodhūnanāni
Vocativeśirodhūnana śirodhūnane śirodhūnanāni
Accusativeśirodhūnanam śirodhūnane śirodhūnanāni
Instrumentalśirodhūnanena śirodhūnanābhyām śirodhūnanaiḥ
Dativeśirodhūnanāya śirodhūnanābhyām śirodhūnanebhyaḥ
Ablativeśirodhūnanāt śirodhūnanābhyām śirodhūnanebhyaḥ
Genitiveśirodhūnanasya śirodhūnanayoḥ śirodhūnanānām
Locativeśirodhūnane śirodhūnanayoḥ śirodhūnaneṣu

Compound śirodhūnana -

Adverb -śirodhūnanam -śirodhūnanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria